________________
४८६ ]
उपमानार्थाच्च परो यः सक्थिः
तदन्तात् तत्पुरुषाद्
[हिदासस्य
अट् स्यात् । पूर्वसक्थम् उत्तरसक्थम्
मृगसक्थम् फलकसक्थम् ॥
उरसोऽग्रे | ७ | ३ | ११४ ।
अयं
मुखं प्रधानं वा तदर्थों य उरस
तदन्तात् वत्पुरुषात्
तदन्तात् तत्पुरुषाद्
अट् स्यात् । eatre सेनायाः अधीरस कैविकम् ॥११४॥
सरोऽनोऽश्माऽयशौ जाति-नाम्नोः
। ७ । ३ । ११५ ।