SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] [ ४८५ प्राणिन उपमानात् । ७ । ३ । १११ । प्राण्यर्थादुपमानात् परो यः श्वा तदन्तात् तत्पुरुषाद् अटू स्यात् । व्याघ्रश्वः । प्राणिन इति किम् ? फलकश्वा ॥ १११ ॥ अप्राणिनि । ७ । ३ | ११२ अप्राण्यर्थः उपमानवाची यः श्वा तदन्तात् तत्पुरुषाद् अट् स्यात् । आकर्षश्वः अप्राणिनीति किम् ? वानरश्वा ॥ ११२ ॥ पूर्वोत्तरमृगाच्च सध्नः । ७ । ३ । ११३ । एभ्यः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy