________________
स्वोपज्ञ - लघुवृत्तिः ]
[ ४८५
प्राणिन उपमानात् । ७ । ३ । १११ । प्राण्यर्थादुपमानात् परो यः श्वा
तदन्तात् तत्पुरुषाद् अटू स्यात् ।
व्याघ्रश्वः ।
प्राणिन इति किम् ?
फलकश्वा ॥ १११ ॥
अप्राणिनि । ७ । ३ | ११२ अप्राण्यर्थः उपमानवाची
यः श्वा
तदन्तात् तत्पुरुषाद्
अट् स्यात् । आकर्षश्वः
अप्राणिनीति किम् ? वानरश्वा ॥ ११२ ॥
पूर्वोत्तरमृगाच्च सध्नः । ७ । ३ । ११३ ।
एभ्यः