________________
स्वोपक्ष-लघुवृत्तिः] अपत्ये एयण स्यात् । नाभेयः । अनित्रः इति किम् ? दाक्षायणः।
द्विस्वरादित्येव ? मारीचः ॥७२॥ शुभ्राऽऽदिभ्यः । ६ । १ । ७३ । एभ्यः अपत्ये एयण स्यात् ।
शौभ्रेयः, वैष्टपुरेयः ॥ ७३ ॥ श्याम-लक्षणाद वाशिष्ठे। ६।१।७४ । आभ्यां
वाशिष्ठे
अपत्ये एयण स्यात् ।
श्यामेयः, लाक्षणेयः, वाशिष्ठः ॥७॥ विकर्ण-कुषीतकात् काश्यपे
।६। १। ७५। आभ्यां