________________
३० ]
त्यन्ताद्
[ हैम-शब्दानुशासनस्य
ऊङन्तात् च अपत्ये
एयण्
स्यात् । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥७०॥
द्विस्वराद् अ- नद्याः | ६ । १ । ७१ ।
द्विस्वराद्
ङी-आप्-ति-ऊङन्ताद् अ-नद्यर्थात् अपत्ये
एयण् स्यात् । दात्तेयः । अ - नद्याः इति किम् ? सैत्रः ॥ ७१ ॥
इतोऽनिञः । ६ । १ । ७२ ।
इश्वर्जेदन्ताद् द्विस्वरात्