________________
४६०]
[हैम-शब्दानुशासनस्य
कतमः कतरः। अन्यतमः-अन्यतर, पक्षे-यको-यो वा।
सका-स वा भवतां कठ इत्यादि ॥ वैकात् । ७ । ३ । ५५। एकाद्
बहूनां मध्ये निर्याद डतमो वा स्यात् । एकतमा-एकका, एको वा
भवतां कठः ॥५५॥ तात् तमबादेश्चानत्यन्ते ।७।३।५६ । तान्तात केवलात् तमबाघन्तात्
अनत्यन्तार्थात्