________________
स्वोपज्ञ - लघुवृत्तिः ] प्रकृते द्वितीयात् सन्ध्यक्षरस्वराद्ऊर्ध्व तेन सन्ध्यक्षरेण सह
लुक् स्यात् । कुबियः, कुहिकः ॥ ४२ ॥
शेवलाद्यादेस्तृतीयात् । ७ । ३ । ४३ ।
शेवलादिपूर्वपदस्य नृनाम्नोः अनुकम्पाथे स्वरादौ प्रत्यये
तृतीयात् स्वरात् ऊर्ध्व
लुक् स्यात् ।
अनुकम्पोत्पन्ने स्वरादौ प्रत्यये
क्वचित् तुर्यात् । ७ । ३ । ४४ ।
[ ४५५
शेवलियः, सुपरियः ॥४३॥
यथालक्ष्यं चतुर्थात् स्वरात्