SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] प्रकृते द्वितीयात् सन्ध्यक्षरस्वराद्ऊर्ध्व तेन सन्ध्यक्षरेण सह लुक् स्यात् । कुबियः, कुहिकः ॥ ४२ ॥ शेवलाद्यादेस्तृतीयात् । ७ । ३ । ४३ । शेवलादिपूर्वपदस्य नृनाम्नोः अनुकम्पाथे स्वरादौ प्रत्यये तृतीयात् स्वरात् ऊर्ध्व लुक् स्यात् । अनुकम्पोत्पन्ने स्वरादौ प्रत्यये क्वचित् तुर्यात् । ७ । ३ । ४४ । [ ४५५ शेवलियः, सुपरियः ॥४३॥ यथालक्ष्यं चतुर्थात् स्वरात्
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy