SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य स्वरादौ प्रत्यये लुक् स्यात् । अनुकम्पितो वागाशीः वाचियः । षड्वर्जेत्यादीति किम् ? उपेन्द्रेण दत्तः-उपेन्द्रदत्तः, सोऽनुकम्पितः-उपडः, षडङ्गुलिस्तु पडियः। स्वर इति किम् ? वागाशीर्दत्तकः ॥ ४०॥ द्वितीयात् स्वरादूर्ध्वम् । ७ । ३ । ४१ । अनुकम्पाऽर्थे स्वरादौ प्रत्यये प्रकृतेद्वितीयात् स्वरात् ऊर्ध्व लुकू स्यात् । देवियः ॥४१॥ सन्ध्यक्षरात् तेन । ७ । ३ । ४२ । अनुकम्पाऽर्थे स्वरादौ प्रत्यये .
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy