SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ - ४३८] [हैम-शब्दानुशासनस्य समूह इव प्रत्यय: स्यात् , __ मयट् च । आपूपिकम् , अपूपमयम् आपूपास्तत्पर्व वा ॥३॥ निन्द्ये पाशप । ७।३।४ । निन्द्यार्थात् स्वार्थे पाशप् स्यात् । छान्दसपाशः ॥४॥ प्रकृष्टे तमप । ७।३। ५ । प्रकृष्टार्थात् तमप् स्यात् । शुक्लतमः, कारकतमः॥५॥ द्वयोर्विभज्ये च तरप । ७।३।६। द्वयोर्मध्ये प्रकृष्टे विभज्ये च वर्तमानात् तरप् स्यात् । पटुतरा स्त्री साकाश्यकेभ्यः पाटलिपुत्रका आढयतराः ॥६॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy