________________
[३८७
___[३८७
सोपा-लघुवृत्तिः] प्रशस्तोपाधेः आहतोपाधेश्च रूपात्
मत्व
___ यः स्यात् । रूप्यो गौः,
रूप्यं कार्षापणम् , रूपवान् अन्यः ॥५४॥ पूर्णमासोऽण् । ७ । २ । ५५ । मत्वर्थे स्यात् ।
पौर्णमासी ॥५५॥ गोपूर्वादत इकण् । ७।२। ५६। । गोपूर्वात् अदन्तात् मत्वर्थे इकण् स्यात् । गौशतिकः। अत इति किम् ?
गोविंशतिमान् ॥५६॥