________________
[हैम-शब्दानुशासनस्य
२२]
आये
आयनञ् स्यात् ।
शापायन:-भारद्वाजायन:-आत्रेयः ॥५०॥ भर्गात् गर्ने । ६ । १ । ५१ । भर्गात् गर्ने वृद्ध आयनञ् स्यात् ।
भार्गायणः-गतः ॥ ५१॥ आत्रेयाद् भारद्वाजे । ६ । १ । ५२ । अस्माद् भारद्वाजे यूनि आयनञ् स्यात् ।
आगेयायणो भारद्वाजः ॥५२ ॥ नडादिभ्य आयनण् । ६ । १ । ५३ । एभ्यः
आयनण् स्यात् । नाडायनः, चारायणः ॥ ५३॥