________________
स्वोपज्ञ - लघुवृत्तिः ]
कुञ्जादेञयिन्यः | ६ | १ । ४७ । कुठजादेः षष्ठ्यन्ताद् वृद्धे
आयन्यः स्यात् ।
कौब्जायन्यः, ब्राघ्नायन्यः ॥ ४७ ॥
स्त्रोबहुष्वायनञ् । ६ । १ । ४८ ।
कुजादेः षष्ठ्यन्ताद् बहुत्वविशिष्टे वृद्धे स्त्रियां वा अ - बहुत्वेsपिं
आयनञ् स्यात् ।
[ २१
कौजायनी, कौब्जायनाः || ४८ ||
अश्वादेः । ६ । १ । ४९ ।
अश्वादेः वृद्धे
आयनञ् स्यात् 1
शप - भरद्वाजाद् आत्रेये । ६ । १ । ५० ।
आश्वायनः, शाङ्खायनः ।। ४९ ॥ ।
आभ्यां