________________
[३४७
त्रिमयाः। गुणादिति किम् ?
द्वौ व्रीहि-यवौ मूल्यमस्य ॥१५३॥ अधिकं तत्सङ्ख्यमस्मिन् शत-सहस्र शतिशत्-दशान्ताया उः।७।१ । १५४ । स्यन्तात् शत्याधन्तात् सङ्ख्यार्थात् अस्मिन्निति यर्थे,
शत-सहने च डः स्यात् स्यन्तं चेद्
अधिकं शतादिसङ्ख्यं च वस्तु स्यात् । विशं योजनशतं योजनसहस्रं वा,