________________
३४६ ]
अवयवार्थाभ्यां षष्ठयर्थे
द्विमयं
अयट् वा स्यात् । द्वयम् - द्वितयम् ।
डायम् - त्रितयम् ॥ १५२॥ दयादेर्गुणात् मूल्य-क्रेये मयट् । ७| १ | १५३ ।
द्वि-आदेः गुणवृत्तेः
स्यन्तात् षष्ठयथे
[ हैम-शब्दशासरच
उदश्वित्
मयटू स्यात्, द्वयादिश्चेत्
मूल्यार्थः क्रयार्थो वा ।
यवानाम् एवं त्रिमय,
द्विजया- यवाः उदश्वितः,