________________
१४]
[हैम-शब्दानुशासनस्थ तस्य स्नेहेऽर्थे तैलः स्यात् ।। तिल-लम् ,
सर्पप-तैलम् ॥१३६॥ तत्र घटते कर्मणष्ठः । ७ । १ । १३७॥ तत्र इति डन्यन्तात् कर्मशब्दाद् घटते इत्यर्थे ठः स्यात् ।
कर्मठः ॥१३७॥ तदस्य सञ्जातं तारकाऽऽदिभ्य इतः
।७। १ । १३८। तत् इति स्यन्तेभ्यः एभ्यः
अस्प इति
षष्ठयर्थे
इतः स्यात्,