________________
स्वोपा-लघुवृतिः ] स्थानेऽर्थे
गोष्ठः स्यात् । गो-गोष्ठम्,
अश्व-गोष्ठम् ॥१३३॥
द्वित्वे गोयुगः । ७ । १ । १३४ ।
पश्वर्थेभ्यः
तस्य
द्वित्वेऽर्थे
अयं स्यात् । गो-गोयुगम् ॥१३४॥ षट्त्वे षड्ङ्गवः । ७ । १ । १३५ ।
पश्वर्थेभ्यः
तस्य
एभ्यः
२
षट्त्वे
f
[ ३३७
अयं स्यात् ।
हस्ति - षड्गवम् ॥ १३५॥ तलाssदिभ्यः स्नेहे तैलः | ७|१|१३६|