SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२०]............... [हैम-शब्दानुशासनस्य आलुः स्यात् । शीतालु, उष्णालः, वृषालुः, [तृपालुः ?] ॥९२॥ यथामुख-संमुखाद् ईनः तद् दृश्यतेऽस्मिन् ।७।१। ९३। आभ्यां तदिति स्यन्ताभ्यां, अस्मिन् इति ड्यर्थे ईनः स्यात् , स्यन्तं चेद् दृश्यते । यथामुख प्रतिबिम्बम् , यथामुखीन: आदर्शः, . एव संमुखीनः ॥९३॥ सर्वाऽऽदेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं. व्याप्नोति । ७।१।९४ । सवशब्दपूर्वेभ्यः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy