________________
स्वोपज्ञ - लघुवृत्तिः] तिः स्यात् । पक्षतिः ॥८९॥ हिमाद् एलः सहे । ७ । १ । ९०
हिमात् तस्य सहमानेऽर्थे
एलुः स्यात् । हिमेलुः ॥९०॥
बल-वातादूलः । ७ । १ । ९१ ।
आभ्यां तस्य सहेऽर्थे
ऊलः स्यात् ।
बलूलः, वातूलः ॥९१॥
शीतोष्ण तृषाद (प्राद् ? ) आलुरसहे
एभ्यः
तस्य
असहेऽर्थे
[३१९
| ७ | १ | ९२ |