________________
स्वोषव-पुत्तिः] वर्मणो-चक्रात् । ६ । १ । ३३ । चक्रवर्णात् परो यः वर्मा तदन्तात् अपत्येऽथे इज् स्यात् । - ऐन्द्रवमिः।
अ-चक्रात इति किम् ।
चाक्रवर्मणः ॥२३॥ अजादिभ्यो धेनोः । ६।१ । ३४ ।
एभ्यः
परो यो धेनुः बदन्ता अपत्यार्थे इञ् स्यात् ।
आजधेनविः, बाष्कधेनकिः ॥३४॥ ब्राह्मणादा। ६ । १ । ३५। ..