________________
[हैम-सन्यायालय यो वृद्धप्रत्ययः तदन्तात् स्यात् ।
गार्ग्यस्यापत्यं युवा गाायणः ॥३०॥ अत इञ्। ६ । १।३१॥ अदन्तात् षष्ठ्यन्तात् अपत्ये इञ् स्यात् ।
दाक्षिः ॥३१॥ बाहादिभ्यो गोत्रे । ६ । १ । ३२ । स्वाऽपत्य-सन्तानस्य स्व-व्यपदेश-हेतुः य आधपुरुषः तद-पत्यं गोत्रम् । 'एभ्यः पाठ्यन्तेभ्यो गोत्रेऽर्थे
इञ् स्थात् । बाहवि पाहविः ॥३२॥