________________
स्वोपज्ञ-लघुवृत्तिः]
[२९७ छदिम-बलेरेयण । ७ । १ । ४७ । आभ्यां चतुर्थान्ताभ्यां परिणामिनि तदर्थे एयण् स्यात् । छादिषेयं तृणम् ,
बालेयाः तण्डुलाः ॥४७॥ परिखाऽस्य स्यात् । ७।१ । ४८ । अस्मात् स्यन्तात् अस्येति षष्ठ्यर्थे परिणामिनि तदर्थे एयण् स्यात् सा चेत् स्यादितिसम्भाव्या।
पारिखेय्य इष्टकाः ।। अत्र च । ७। १ । ४९। परिखायाः स्यादितिसम्भाव्यायाः स्यन्तायाः,
अत्रेति सप्तम्यर्थे