SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ [हैम-शब्दानुशासनस्य हेतौ अर्थे यथाऽधिकृतं प्रत्ययः स्यात् । अङ्गारीयाणि काष्ठानि, शङ्कव्यं दारु ॥४४॥ चर्मण्यञ् । ७ । १ । ४५। चतुर्थ्यन्तात् तदर्थे परिणामिनि चर्मणि अर्थे अञ् स्यात् । वार्धे चर्म ॥४५॥ ऋषभोपानहात् ञ्यः।७।१ । ४६ । आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे व्यः स्यात् । आर्षभ्यो वत्स, औपानह्यो मुञ्जः ॥४६॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy