________________
[हैम-शब्दानुशासनस्य हेतौ अर्थे यथाऽधिकृतं प्रत्ययः स्यात् । अङ्गारीयाणि काष्ठानि,
शङ्कव्यं दारु ॥४४॥ चर्मण्यञ् । ७ । १ । ४५। चतुर्थ्यन्तात् तदर्थे परिणामिनि चर्मणि अर्थे अञ् स्यात् ।
वार्धे चर्म ॥४५॥ ऋषभोपानहात् ञ्यः।७।१ । ४६ । आभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे व्यः स्यात् । आर्षभ्यो वत्स,
औपानह्यो मुञ्जः ॥४६॥