________________
स्वोपा-लघुवृत्तिः]
[२२७ तदस्मै नियुक्तं दीयते इतिविषये इकः प्रत्ययो वा स्यात् । श्राणिका श्राणिकी। मांसौदनिका
मांसौदनिकी ।। ७१॥ भक्तौदनादाणिकट । ६ । ४ । ७२ । आभ्यां यथासङ्ख्यं अण-इकटौ वा स्याताम् तदस्मै नियुक्तं दीयते इतिविषये । भाक्तः भाक्तिका
ओदनिकी औदनिकः॥ नवयज्ञाऽऽदयोऽस्मिन् वर्त्तन्ते ।६।४।७३। एभ्यः प्रथमान्तेभ्यो वर्त्तन्ते इत्युपाधिभ्यः