________________
२२६]]
[ हैम-शब्दानुशासनस्य भक्ष्यं हितमस्मै । ६ । ४ । ६९ । प्रथमान्ताद अस्मै इति चतुर्थ्यर्थे इकण् स्यात् तच्चे भक्ष्यं हितम् ।
आपूपिकः ॥ ६९ ॥ नियुक्तं दीयते । ६ । ४।७० । प्रथमान्ताद
चतुर्थ्यर्थे
इकण स्यात् तच्चेत् नियुक्त अव्यभिचारेण नित्यं वा दीयते ।
आग्रभोजनिकः ॥७॥ श्राणा-मांसौदनाद् को वा। ६।४।७१ । भाभ्यां