SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२४ ] आभ्यां तदस्य एभ्यः प्रहरणमितिविषये टीकण् स्यात् । शाक्तीकी, याष्टीकी ॥ ६४ ॥ वेष्ट्यादिभ्यः | ६ | ४ | ६५ | तदस्य प्रहरणमित्यर्थे [ हैम-शब्दानुशासनस्य दीकण वा स्यात् । ऐष्टीकी - ऐष्टिकी ऐषीकः, ऐषिकः ॥ ६५ ॥ नास्तिकाऽऽस्तिक- दैष्टिकम् । ६ । ४ । ६६। एते तदस्येत्यर्थे इकणन्ताः निपात्यन्ते । नास्तिकः, आस्तिकः, दैष्टिकः ॥ ६६ ॥
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy