________________
२२४ ]
आभ्यां
तदस्य
एभ्यः
प्रहरणमितिविषये टीकण् स्यात् । शाक्तीकी, याष्टीकी ॥ ६४ ॥
वेष्ट्यादिभ्यः | ६ | ४ | ६५ |
तदस्य प्रहरणमित्यर्थे
[ हैम-शब्दानुशासनस्य
दीकण वा स्यात् । ऐष्टीकी - ऐष्टिकी ऐषीकः, ऐषिकः ॥ ६५ ॥
नास्तिकाऽऽस्तिक- दैष्टिकम् । ६ । ४ । ६६।
एते
तदस्येत्यर्थे
इकणन्ताः
निपात्यन्ते ।
नास्तिकः, आस्तिकः,
दैष्टिकः ॥ ६६ ॥