________________
खोपण वृतिः]
en pa
तूष्णीकः । ६ । ४ । ६१ ।
तूष्णीमः तदस्य शीलमितिविषये
कः - मलुक् च स्यात् । तूष्णीकः ॥ ६१ ॥
प्रहरणम् । ६ । ४ । ६२ ।
प्रथमान्तात् षष्ठ्यर्थे
इकण् स्यात् तत् प्रहरणं चेन् । आसिकः ॥ ६२ ॥
परश्वधाद्वाऽण् । ६ । ४ । ६३ ।
अस्मात्
तदस्य प्रहरणमितिविषये
अण् वा स्यात् ।
पारश्वधः - पारश्वषिकः ॥ ६३ ॥ शक्तिमतेः टीकम् । ६ । ४ । ६४ ।
[ २२३