________________
स्वोपक्ष-लघुवृत्तिः]
[१९७ भजत्यर्थे सर्व प्रकृतिः प्रत्ययश्च
राष्ट्रस्य इव स्यात् । वाज्य, माद, पाण्डयं वा भजति वृजिकः मद्रका पाण्डवकः। स-रूपादिति किम् ?
पौरवीयम् ॥ २०९ ॥ टस्तुल्यदिशि । ६ । ३ । २१० । ट इति तृतीयान्तात् तुल्यदिश्यर्थे यथोक्तं प्रत्ययः स्यात् ।
सौदामनी विद्युत् ।। २१० ॥ तसिः । ६।३ । २११। दाऽन्तात् तुल्यदिक्के तसिः स्यात् ।
सुदामतो विद्युत् ॥ २११ ॥ यश्वोरसः।६।३१२१२ ।