SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः] [१९७ भजत्यर्थे सर्व प्रकृतिः प्रत्ययश्च राष्ट्रस्य इव स्यात् । वाज्य, माद, पाण्डयं वा भजति वृजिकः मद्रका पाण्डवकः। स-रूपादिति किम् ? पौरवीयम् ॥ २०९ ॥ टस्तुल्यदिशि । ६ । ३ । २१० । ट इति तृतीयान्तात् तुल्यदिश्यर्थे यथोक्तं प्रत्ययः स्यात् । सौदामनी विद्युत् ।। २१० ॥ तसिः । ६।३ । २११। दाऽन्तात् तुल्यदिक्के तसिः स्यात् । सुदामतो विद्युत् ॥ २११ ॥ यश्वोरसः।६।३१२१२ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy