________________
१९६]
भजत्यर्थे
अकः स्यात् ।
वासुदेवकः, अर्जुनकः ॥ २०७॥ गोत्र-क्षत्रियेभ्योऽकञ् प्रायः | ६ | ३ | २०८ |
गोत्रार्थात् क्षत्रियार्थात् च अमन्ताद् भजति अकञ्
[ हैम-शब्दानुशासनस्य
प्रायः स्यात् ।
औपगवकः, नाकुलकः । प्रायः किम् ? पाणिनीयः ॥
सरूपाद् द्रेः सर्वे राष्ट्रवत् । ६ । ३ । २०९ ॥
राष्ट्र क्षत्रियार्थात्
स-रूपाद् यो द्रिरुक्तः
तदन्तस्य
अमः