SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९६] भजत्यर्थे अकः स्यात् । वासुदेवकः, अर्जुनकः ॥ २०७॥ गोत्र-क्षत्रियेभ्योऽकञ् प्रायः | ६ | ३ | २०८ | गोत्रार्थात् क्षत्रियार्थात् च अमन्ताद् भजति अकञ् [ हैम-शब्दानुशासनस्य प्रायः स्यात् । औपगवकः, नाकुलकः । प्रायः किम् ? पाणिनीयः ॥ सरूपाद् द्रेः सर्वे राष्ट्रवत् । ६ । ३ । २०९ ॥ राष्ट्र क्षत्रियार्थात् स-रूपाद् यो द्रिरुक्तः तदन्तस्य अमः
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy