________________
१५४ ]
[ हैम-शब्दानुशासनस्य
श्रविष्ठाषाढा ईयण च । ६ । ३ । १०९ ।
आभ्यां सप्तम्यन्ताभ्यां जाते
ईयण् अश्च नाम्नि स्यात् । श्राविष्ठीयः - श्रविष्ठः
फल्गुन्याष्टः । ६ । ३ । १०६ ।
अस्मात्
सप्तम्यन्तात् जाते
आषाढीयः - अषाढः ॥ १०५ ॥
एभ्यः
टः नाम्नि स्यात् । फल्गुनः ॥ १०६ ॥
'बहुलाऽनुराधा - पुष्यार्थ- पुनर्वसु-हस्त-विशाखास्वातेर्लुप् । ६ । ३ | १०७ ॥
सप्तम्यन्तेभ्यः परस्य