SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ ] [ हैम-शब्दानुशासनस्य श्रविष्ठाषाढा ईयण च । ६ । ३ । १०९ । आभ्यां सप्तम्यन्ताभ्यां जाते ईयण् अश्च नाम्नि स्यात् । श्राविष्ठीयः - श्रविष्ठः फल्गुन्याष्टः । ६ । ३ । १०६ । अस्मात् सप्तम्यन्तात् जाते आषाढीयः - अषाढः ॥ १०५ ॥ एभ्यः टः नाम्नि स्यात् । फल्गुनः ॥ १०६ ॥ 'बहुलाऽनुराधा - पुष्यार्थ- पुनर्वसु-हस्त-विशाखास्वातेर्लुप् । ६ । ३ | १०७ ॥ सप्तम्यन्तेभ्यः परस्य
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy