________________
-
Ramerama
सप्तम्यन्तेभ्यो जाते अक: नाम्नि स्यात् । पूर्वाह्नकः, अपसमा
प्रदोषक: अवस्करकः ॥१०॥ पथः पन्थ च । ६ । ३ । १०३ । पथः सप्तम्यन्तान् जाते अकः नाम्नि स्यात् तयोगे पन्थः।
पन्थकः ॥ १०३ ॥ अश्व वाऽमावास्यायाः। ६।३।१५४) अस्मात् सप्तम्वन्तात्
..
'
..
आ, अकश्व
नाम्नि वा स्वाद । अमावास्य:-अमावास्यकरमावास्यः॥