________________
[हैमन्शम्दानुशासनस्य अ-नरे का। ६ । ३ । ६१ । पर्वताद् देशार्थात् नृवर्जे ईयो वा स्यात् ।
पर्वतीयानि-पार्वतानि फलानि ॥६१ ॥ पर्ण-कृकणाद् भारद्वाजात् । ६।३। ६२। आभ्यां भारद्वाजदेशार्थाभ्यां शेषे ईयः स्यात् ।
पर्णीयः, कृकणीयः ॥ ६२॥ गहाऽऽदिभ्यः। ६।३। ६३ । एभ्यः यथासम्भवं देशार्थेभ्यः शेषे ईयः स्यात्
गहीयः, अन्तस्थीयः ॥६३॥ पृथिवीमध्याद मध्यमस्य । ६।३।६४)
३