________________
-
स्पोका पुरत्तिः]
बल्यम् , चुल्यम् ॥८६॥ अहरादिभ्योऽञ् । ६ । २ । ८७। चातुरथिको देशनाम्नि अञ् स्यात् ।
आहम् , लौमम् ॥८॥ सख्यादेरेयण् । ६ । २ । ८८1 चातुरथिको देशनाम्नि
एयण स्यात् । ___ साखेयः, साखिदत्तेयः ॥८॥ पन्थ्यादेरायनण् । ६ । २।८९। चातुरर्थिको देशनान्नि आपना स्यात् । पान्थायनः,
पाक्षायणः ॥८९॥ कर्णाऽऽदेरायनिञ् । ६।। २ । ९ ।