________________
[हम-शब्दानुशासनस्य चातुरथिको देशनाम्नि अकण स्यात् ।
आरीहणकम् , खाण्डवकम् ॥३॥ सुपन्थ्यादेर्व्यः। ६ । २। ८४ । चातुरर्थिको देशनाम्नि व्यः स्यात् ।
सौपन्थ्यम् , सौवन्थ्यम् ॥८४॥ सुतङ्गमाऽऽदेरिन् । ६।२। ८५। चातुरथिको देशनाम्नि इब् स्यात् । सौतङ्गमिः,
मौनिवित्तिः ॥५॥ बलाऽऽदेयः। ६ । २। ८६ ।
चातुरथिको
• देशमाम्नि
का स्यात् ।।