________________
धात्वर्थनिर्णयः ।
४९
रवाचित्वे केवलफलवाचित्वे चासम्भवादित्यपास्तम् । कर्मत्वस्य दुर्वचत्वेन तदाकांक्षावत्वरूपस्यापि तस्यासम्भवात् । न च द्वितीयान्तपदोपस्थाप्यत्वं तत्त्वम् । स्तोकं भवतीत्यपि दर्शनेनातिव्याप्तेः । न च कर्तृत्वकर्मत्वादिकमखण्डमेव । व्यासज्यवृत्तिकर्तृत्वदेवतात्वादेः शास्त्रे ऽदर्शनादिति वाच्यम् । तस्य धात्वर्थफलाश्रयत्वव्यापकतया तत्सत्वेन सत्वात् । न च सकर्मकधात्वर्थाश्रयत्वं कर्मत्वम् । अन्योन्याश्रयेण सकर्मकत्वादेर्दग्रहत्वापत्तेः । निरसिष्यते चोक्तसकर्मकत्वं फलव्यापारयोरेकनिष्ठतायामित्यत्र । किं चैवं फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवा - निति प्रतीत्यापत्तिः, पाकानुकूलव्यापारारम्भेपि फलानुत्पाददशायां पाको भवतीत्यनापत्तिः, ग्राम चैत्रयार्मिथः संयोग इतिवन्मिथो गमनमित्यापत्तिर्व्यापारावेगमे फलसत्वे पाको विद्यते इत्यापत्तिः, पाकोभूदित्यनापत्तिश्चेति दिक् । मण्डनमिश्रमतानुयायिनस्तु फलमेव धात्वर्थः । व्यापारः प्रत्ययार्थः । प्रत्ययार्थव्यापारव्यधिकरणफळवाचकत्वं सकर्मकत्वम् । प्रत्ययार्थव्यापार समानाधिकरणफलवाचित्वं चाकर्मकत्वम् । कत्वमपि प्रत्ययार्थव्यापारव्यधिकरणधात्वर्थाश्रयत्वमेव । घटं भावयतीत्यादौ णिच्प्रत्ययार्थव्या पारव्यधिकरणोत्पत्याश्रयत्वसत्वात् । न चाण्यन्ते ऽप्यन्तर्भावितण्यर्थे शम्भुर्घटं भवतीत्यादौ प्रत्ययार्थसमानाधिकरणव्यापारार्थकत्वादकर्मकत्वलक्षणातिव्याप्तिरिति शङ्कयम् । भ्वादोर्णजर्थावाचकतया लक्षणावश्यकत्वे प्रत्ययस्यैव णिजर्थ लक्षणाभ्युपगमेन सर्वनिर्वाहात् । एवं प्रत्य यार्थव्यपाश्रयत्वमेव कर्तृत्वं यथा मैत्रः पचतीत्यादौ मैत्रादेः, देवदत्तेन चैत्रः पाचयतीत्यादौ णिजर्थाख्यातार्थयोराश्रयत्वादु· भयोः कर्तृता । अत एव शत्रूनगमयत्स्वर्गमित्यादौ शत्रूणां कर्तृ