________________
पदार्थदीपिका। स्मात्मस्वजात्योविशेषनित्यद्रव्ययोरव्याप्तेः । अयं समवायः तन्तुषु पटः समवेत इत्यादिप्रत्यक्षसिद्ध इति नैयायिकाः । वैशिषिकास्तु समवायो न प्रत्यक्षः यावदाश्रयप्रत्यक्ष विना स. म्बन्धप्रत्यक्षासम्भवात् सम्बन्धपत्यक्षे यावदाश्रयप्रत्यक्षस्य हे. तुत्वात् । अन्यथा घटौ संयुक्तो इतिवत् सम्बन्धत्वं संयोगसमवायान्यतरत्वं तच्च संयोगसमवायभिन्नभिन्नत्वं, घटे रूपसम. वाय इतिवत् आकाशे शब्दसमवाय इत्यपि प्रत्यक्षापत्तेः । एते. न संयोगप्रत्यक्ष एव यावदाश्रयप्रत्यक्ष हेतुाघवात्, न तु सम्बन्धप्रत्यक्षमात्रे संयोगसमवायान्यतरत्वरूपसम्बन्धत्त्वस्य का. यतावच्छेदककोटिप्रवेश गौरवादीत निरस्तम् । उक्तप्रत्यक्षा. पत्तेवारणाय तस्यावश्यकत्वात् । किं तु रूपादि घटादिसम्बन्धवद् तदाश्रितत्वादित्यायनुमानात्तत्सिद्धिः । न चाधाराधेय. भाषादिरेव रूपघटयोः सम्बन्धोस्त्विति शङ्कयम् । घटनाशात् घटवृत्तिरूपरसादिनाशवत्तद्वृत्तिपटादेरभावस्य च नाशप्रसङ्गात् । घ. टध्वंसकालिकघटवृत्तिनाशत्वस्य घटनाशकार्यतावच्छेदकत्वपर्यः वसानात् । समवायाभ्युपगमे च घटसमवेतनाशत्वमेवावच्छे. दकमतो न दोषः । न च तनापि घटनाशाद् घटत्वनाशापतिः । मावनाशं प्रति जन्यत्वेन कारणत्वात् । एतेम सम्बन्धतया समवायकल्पने भूतलघटाभावादेरपि वैशिष्टयाख्यसम्बन्धस्वीकारापत्तिरित्यपास्तम् । तत्रं भावकार्यादिति रूपवान् घट इत्यादिविशिष्टप्रत्यक्षं तु सम्ब. न्धविषयत्वेपि तारतम्यमात्रेण सङ्गच्छते । अहं शरीरीत्यापादनाच्च दृष्टसंसर्गकप्रत्ययवदित्याहुः । मीमांसकास्तु गुणगुण्यादीनां तादात्म्यमेव नीलो घटश्चञ्चलः पृथक मृदुर्घट इत्यभेदानुभवादतः समवायो निष्प्रमाणक इत्याहुः ॥ ननु शक्तिसाह