________________
पदार्थदीपिका। पृथिवीमात्रवृत्तिः । जलादो तूपष्टम्भकभागगत एव लोहितस्फटिक इतिवत् प्रतीयते । अत एव पुष्पाद्युपरिसमागतवायुना पुष्पायवयवा एक नीयन्ते इति सिद्धान्तः॥ ___नन्वेवं पुष्पादेः सच्छिद्रता, कस्तूर्यादेः परिमाणन्यूनता च स्यादिति चेन्न । भोजकाऽदृष्टवशात् पुनर्भागानां पूरणाभ्युपगमात् । क्व चित्कर्पूरादौ तथात्वस्येष्टत्वात् । सुरभिरसुरभिश्चेति द्विधा, सोपि पाकजः परमाणौ व्यणुकादावपाकजः ।
स्पर्शस्वजातिमान् स्पर्शः ॥ ____ पृथिव्यादिचतुष्टयवृत्तिः शीतोष्णानुष्णाशीतभेदात्रिधा । शीतो ऽप्सु । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवास्वोः । वायावपाकज एव पृथिवीपरमाणौ पाकजः पृथिवीद्वयणुकादावपा. कजः। कोमलकठिनचित्रभेदात् अनेकधा ॥
ननु कथं रूपस्पर्शावेव चित्रावुदाहृतो रसगन्धयोरपि ह. रीतक्यादौ विचित्रयोर्दर्शनात् । न च तत्र नानारससमुदाय एव भासते षडूसा हरीतकीति व्यवहारादिति वाच्यम् । रूपस्पर्शयोरप्यवमापत्तः । चित्ररूपवति अत्र श्याममत्र रक्तमित्यापनुभवाव्यवहाराच्चेति चेत् । उच्यते । न तावनीलपितारब्धे नीलं सम्भवति, समवायेन नीलं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन नीलेतरस्य प्रतिबन्धकत्वात् । अन्यथा पीतावच्छेदेनापि नीलापत्तेः । नापि परस्परप्रतिबन्धादुभयोरसम्भवेन नीरूपत्वमेवास्त्विति वाच्यम् । अतीन्द्रियतापत्तेः । विषयगतोद्भूतरूपस्य प्रत्यक्षहेतुतायाः प्रागभिहतत्वात् । तस्मानीलपीतादिविलक्षणमेव चित्रं तत्र जन्यतइति वक्तुं शक्यत्वात् । एवं स्पर्शेप्यवधेयः म् । गन्धरसयोस्त्वस्वीकारेपि न क्षतिः । तयोः प्रत्यक्षाहेतुत्वात् । के चिन्तु चित्ररसगन्धावपीच्छन्ति । तन्तु वर्द्धमानादिष्व