SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्रीगणेशाय नमः ।. . पदार्थदीपिका प्रारभ्यते। श्रीमत्सिद्धिकरं कान्तं रमोमारमणात्मकम् । दयासिन्धुं चिदानन्दं सितासितमुपास्महे ।। १॥ इह खलु चतुर्थपुरुषार्थहेतुभूतमात्मतत्त्वज्ञानमामनन्ति । तच्च पदार्थतत्त्वनिर्णयाधीनमिति पदार्थतन्त्वमत्र विविच्यते ॥ तत्र प्रमितिविषयः पदार्थः ॥ स द्विधा भावो ऽभावश्च । भावाः षडेव द्रव्यगुणकर्मसामान्यविशेषसमवायभेदात् । तत्र द्रव्यत्वजातिमद्, गुणाश्रयो वा द्रव्यम् ॥ तच्च पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदानवधा। तत्र--- पृथिवीत्वजातिमती गन्धवती वा पृथिवी ॥ . मणिमुक्तावादादप्यनुद्भूतगन्धोस्त्येवेति न तत्राव्याप्तिः । तद्भस्मनि गन्धोपलम्भेन तत्रापि गन्धकल्पनात् । मण्यादयः गन्धवन्तः गन्धवद्भूम्यारम्भकावयवारब्धत्वात् महापटवत् । अथ वा गन्धवत्वं गन्धसमानाधिकरणजलावृत्तिजातिमत्वम् । ग. न्धसमानाधिकरणद्रव्यत्वादिकमादाय जलादावतिव्याप्तिवारणाय जलाऽवृत्तीति । एतेन नानागन्धवदारब्धपदार्थस्य निर्गन्धत्वपक्षेपि न तत्राव्याप्तिस्तादृशपृथिवीत्वसत्वात् । सा च
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy