________________
श्रीगणेशाय नमः ।. . पदार्थदीपिका प्रारभ्यते। श्रीमत्सिद्धिकरं कान्तं रमोमारमणात्मकम् । दयासिन्धुं चिदानन्दं सितासितमुपास्महे ।। १॥
इह खलु चतुर्थपुरुषार्थहेतुभूतमात्मतत्त्वज्ञानमामनन्ति । तच्च पदार्थतत्त्वनिर्णयाधीनमिति पदार्थतन्त्वमत्र विविच्यते ॥ तत्र
प्रमितिविषयः पदार्थः ॥
स द्विधा भावो ऽभावश्च । भावाः षडेव द्रव्यगुणकर्मसामान्यविशेषसमवायभेदात् । तत्र
द्रव्यत्वजातिमद्, गुणाश्रयो वा द्रव्यम् ॥
तच्च पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदानवधा। तत्र---
पृथिवीत्वजातिमती गन्धवती वा पृथिवी ॥ .
मणिमुक्तावादादप्यनुद्भूतगन्धोस्त्येवेति न तत्राव्याप्तिः । तद्भस्मनि गन्धोपलम्भेन तत्रापि गन्धकल्पनात् । मण्यादयः गन्धवन्तः गन्धवद्भूम्यारम्भकावयवारब्धत्वात् महापटवत् । अथ वा गन्धवत्वं गन्धसमानाधिकरणजलावृत्तिजातिमत्वम् । ग. न्धसमानाधिकरणद्रव्यत्वादिकमादाय जलादावतिव्याप्तिवारणाय जलाऽवृत्तीति । एतेन नानागन्धवदारब्धपदार्थस्य निर्गन्धत्वपक्षेपि न तत्राव्याप्तिस्तादृशपृथिवीत्वसत्वात् । सा च