________________
२८८
वैयाकरणभूषणे विधेये भेदकं तन्त्रमन्यतो नियमो नहि । ग्रहैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५८॥
भेदकम् । विशेषणम् । तन्त्रम् । विवक्षितम् । अन्यतः । अनुवाद्यस्य । नियमो नहि । क्व चितन्त्रं क्वचिन्नेत्यर्थः । नवेवं ग्रहं समा त्यत्रोद्देश्यग्रहगतमेकत्वमविवक्षितम् । वाक्यभेदापत्तेः । तथाहि । प्राजापत्या नव ग्रहा इत्यत्र विहितग्रहोद्देशेन सम्मार्गो विधीयते । तथा च सम्मार्गविधायकेप्येकत्वविवक्षायां ग्रहं सम्मार्टि तच्चैकमित्यर्थः स्यात् । उक्तं हि पाक्यपदीये । 'ग्रहास्त्वन्यत्र विहिता भिन्नसंख्याः पृथक्पृथक् । प्राजापत्या नवेत्येवमादिभेदसमन्विताः॥ अङ्गत्वेन प्रतीतानां सम्मार्गे त्व. गिनां पुनः । निर्देशं प्रति या संख्या सा कथं स्याद्विवक्षिता' इति । किं च । ग्रहमिति द्वितीयया ग्रहस्य प्राधान्यं प्रतीयते एवमेकत्वस्यापि । तथा च ग्रहस्वरूपवदेकत्वविवक्षायामपि प्र. तिप्रधानं गुणावृत्तिरिति न्यायात्सर्वत्र ग्रहे सम्मार्गसिद्धर्व्यर्थे व तद्विवक्षा । एवमेव तकारदकारयोभिन्न इत्यत्र नकारद्वयला. भः । यदि च पशुवद्ग्रहाणां गुणत्वं भवेत्तदा येन केनापि सिदेर्यावद्गुणं प्रधानावृत्तेरभावाच्च परिच्छेदकत्वेन पशुवत्सं. ख्याविवक्षा स्यात् । न चैवम् । अथ संख्याविशिष्टपश्वादिविधिवदेकत्वाविशिष्टग्रहानुवादेन सम्माविधिः स्यादिति चेत्तथापि सर्वषां प्रत्येकमेकत्वात्स्यादेव प्रसङ्गः । न चैकत्वविशिष्टसमार्गविधिः । तथापि द्वितीयोक्तप्राधान्यानुरोधेन प्रतिप्रधानं गुणावृत्तिरिति न्यायात्सर्वत्र सम्मार्गप्रसङ्गात् । न च सक्तुवल्लक्षणा । ग्रहाणामपि प्राधान्यानापत्तेरिति ग्रहाधिकरणन्यायविरोधादसङ्गतमेवान्यत इत्यादीत्यत आह । ग्रहैकत्वादीति । अयमा