SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ समासशकिनिर्णया। स्वयं विभाव्य वक्तव्यः । म तु मया पृथगुच्यते पर्वगौरवमः यादिति भावात् । एवं च दूषणपरतया व्याख्यन् कैयर उपेक्ष्यो विद्वद्भिः। अथ व्यपेक्षापक्षे समासस्यार्थवस्वाभावेन मातिप.. दिकत्वं न स्यादिति माण्याशय इति चेन । समासग्रहणस्यासमर्थसमासे संज्ञाविधानाय विध्यर्थत्वावश्यकत्वेन तत एवं समाससामान्यस्यापि तत्सम्भवात् । न चासूर्य ललाटयोरिति ज्ञापकादसमर्थसमासस्य सा स्यादसूर्यललाटयोरित्यनेम प्रसूर्यशन्दे उपपदे खश विधीयते । उपोच्चारितं पदमुपपदम् । पदं च सुप्तिङन्तमिति स्वीकारादिति वाच्यम् । एवं हि कृत्तद्धितान्तयोरपि ज्ञापकादेव तत्सिद्धौ कृत्तद्धितसमासाश्चेति सूत्रवैयापत्तेः । तथाहि । आतोधातोरित्यनेनाकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपो विधीयमानो धातोः साक्षात्मा. तिपदिकसंज्ञाविरहेण सुबन्तत्वाभावायचिमिचि भसंसाया भप्रवृत्तेरनुपपन्न इति क्विबादिमत्ययान्तस्य लापाक्षिपत्सामान्यात्कृदन्तमात्रस्य तज्ज्ञापयति । एवं तद्धितश्चासर्वविभक्तिरिति केवलतद्धितस्य धातुवत्पर्युदासेन प्रातिपदिकवाभावेन विभा क्त्यन्तत्वविरहादसर्वविभक्तिरिति विशेषणवैयापत्तेः । सर्वस्य तद्धितस्याव्ययत्वापत्तेश्च तद्विशिष्टस्य तामाक्षिपत्सामान्यात्तद्धितान्तमात्रस्य तज्ज्ञापयति । ज्ञापकसिद्धं न सर्वत्रेति न्याया-, स्कृत्तद्धितान्तमात्रस्य सा न स्यादिति चेत्चीश्राद्ध भोजी. ब्राह्मणः अनचिच, सर्यचर्मणः कृतःखखबा,वित्लादेरप्यसाधुतापतेः । अर्यललाटयोरिति ज्ञापकसिद्धस्यासार्वत्रिकत्वात् । अथ मूलकेनोपदंशमित्यादौ प्रातिपदिकत्वापत्तिः कुद्रहणे गतिकार:कपूर्वस्यापि ग्रहणमिति परिभाषया तस्य कृदन्तत्वात् । तथा च.. तद्वारणाय जन्मवानिति संग्रहाय च यत्र संघाते पूर्वो भागः: .
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy