________________
१३६
वैयाकरणभूषणे नष आत्मान' मित्यत्र बातृशेयभावेन भेदेन व्यपदेशाद्भेद इतिनि गीतमितिचेत् उच्यते। जीवस्यैव शेयत्वे प्राप्तिकर्मत्वषपि वाच्यम् । कर्तृत्वं च तस्याख्यातेनोक्तम् । न चैकस्यैकदा संबाद्वयं युक्तम् । कर्तृसंज्ञया कर्मसंज्ञायों बाधात् । तथा चैतमिति द्वितीया न स्यात् । कर्मकर्तृतायां च यगाद्यापत्तिः । किं चैवमपि कर्तृसंजया कर्मसंज्ञाया वाधात् द्वितीयानुपपचिरिति भवति शब्दविरोधद्वारा स भेदहेतुरिति । अत एव व्यपदेशानिर्देशादित्यापि सअच्छते । अन्यथा कर्तृत्वकर्मत्वाभ्यामित्यायेवावक्ष्यत् । एवमन्यत्राप्यवधेयम् । अत एव घटो भवतीत्यत्र घटव्यापारस्य धातूपात्तत्वात्तत्रास्य कर्तृत्वमुपपद्यतइति भामत्याम् । धातूपात्तव्यापाराश्रयः कति कर्त्तलक्षणयोगाद् घट एवोत्पत्तिक
ति कल्पतरौ चोक्तं सङ्गच्छते । अत एव 'यज्ज्वलन्ति हि काटानि तकि पाकं न कुर्वतइत्याहुः । अत एव बाधलक्षणे ऽस्थियज्ञे ऋत्वर्थ तु क्रियते गुणभूतत्वादिति क्रत्वाभ्युच्चयाधिकरणे । न चैतन्यायापेक्षं कर्तृत्वं काष्टादीनामपि ज्वलना. दौ कर्तृत्वात् । यस्यैवान्यापेक्षया आख्यातोपात्तव्यापारसमवा. यः स कर्ता । तस्माच्छुक्रान्वारम्भणादिकास्थिभिः कर्तव्यमिति सिद्धान्तितम् । स च व्यापार आख्यातार्थो धात्वर्थो वे. त्यन्यदेतत् । एवं चात्रापि व्यापारांशस्य धातुलभ्यत्वादाश्रयमात्रमर्थः । यथा च स्थाल्यादिव्यापारस्याभिधानेपि देवदत्तः चास्थाल्या पचति स्थाल्यां वेति नासङ्गतं तथोक्तमवस्तात् । या कृत्याश्रयः कर्ता। कर्तेत्यत्र कृधातोः कृतिवाचकत्वावर श्रयवाचकत्वादिति योगार्थबलात्तत्राश्रयांशस्य प्रकृत्यैव लाभास्कृतिरेवार्थ इति । तन्न । कृतेरपि धातुलभ्यताया अस्माभिव्युपादनात् । यन्तु सामग्रीसाध्ययां क्रियायां सर्वेषां स्वस्वव्या