SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः । देः प्रवचनमिति यावत् । आमन्त्रणं कामचारानुज्ञा । अभीष्ट सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङिति तु निष्कर्षः || चतुर्णा पृथगुपादानं प्रपञ्चार्थम् । तदाहुः । अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया || न्यायव्युत्पादनार्थ वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादानंचतुर्णामादितः कृतमिति । अत एवैतत्सिद्धान्तकौमु द्यामप्युक्तम् । तत्र प्रवर्त्तना प्रवृत्त्यनुकूलो धर्म इष्टसाधनत्वम् । इष्टसाधनताज्ञानस्य प्रवृत्तिसामान्ये हेतुत्वावधारणेन तस्यैव वाच्यवौचित्यात् । तथा च जैमिनीयं सूत्रम् । “शास्त्रफलं प्रयोक्तरि तलक्षणत्वादि" ति । शास्त्रसम्बन्धि फलं स्वर्गादि प्रयोक्तरि कर्त्तरि प्रयोक्तृफलसाधनतालक्षणत्वाद्विधेः कर्त्रपेक्षितोपायता हि विधिारीत “कर्ता शास्त्रार्थवत्त्वा" दित्यधिकरणं भामत्यां व्याख्यातम् । अत एव मण्डनमिश्रैरुक्तम् । पुसां नेष्टाभ्युपायत्वात् क्रियास्वन्यः म वर्त्तकः । प्रवृत्तिहेतुं धर्मे च प्रवदन्ति प्रवर्तनामिति ॥ नन्विष्टसाधन-स्वस्पेव कृतिसाध्यत्वस्यापि प्रवर्तकतया शक्यत्वं स्यादिति चेत् । अत्रोक्तं प्रथमाध्यायप्रथमापादेनुव्याख्याने । कार्यता च न का चित्स्यादिष्टसाधनतां विना । कार्य नहि क्रियाव्याप्यं निषिदस्य समत्वतः । न भविष्यक्रियाकार्यं स्रक्ष्यतीश इति वपि । कार्य स्थान्नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य तदिष्टं साधनं तथेति । विवृतञ्चैतन्न्यायसुधायाम् । कार्यत्वविशिष्टबोधकत्वेनैव वाक्यपर्यवसानाद्वृद्धव्यवहारात्कार्यान्विते एव व्युत्पत्तेश्च सिद्धार्थानामबोधकत्वात्कथं वेदान्तैः शुद्धं ब्रह्म प्रतिपाद्यतइत्याशङ्कां निराकर्तुं तामेव निर्धारयति । कार्यता वेति । इष्टसाधनतामित्यत्रेष्टत्वं च विनेति शेषः । उपसंहारे तथाभिधानात् । कार्यमिति । · त्यति AAAAAA તપા •
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy