________________
१९० सारस्वतव्याकरणम् ।
[वृत्तिः२ षिष्यत् । अमोषीत् ॥ शृ हिंसायाम् । शृणाति । शशार शशरतुः शशरुः । शीर्यात् । शरिता । शरिष्यति । अशरिष्यत् । अशारीत् । ज्या वयोहानौ । ग्रहादित्वात्संप्रसारणम् । जिनाति जिनीयात् । जिज्यौ जिज्यतुः जिज्युः । जिज्यिथ-जिज्याथ । जीयात् । ज्याता। ज्यास्यति । अज्यास्यत् । अज्यासीत् । ज्ञा अवबोधने । जा जनीज्ञोः (सू० ९७५) जानाति । जज्ञौ । ज्ञायात् ज्ञेयात् । ज्ञाता अज्ञासीत् । ली श्लेषणे । लीनाति ॥ १०२९ लीलिङोरात्वं वा १ ॥ ललौ । लिलाय लिल्यतुः । लाता-लेता । अलासीत् । अलैषीत् । बन्ध बन्धने । बध्नाति बबन्ध । भत्स्यति । अमान्त्सीत् । मन्त्र विलोडने । मनाति । कुष् निष्कर्षे । कुष्णाति । कुषाण । चुकोष कुष्यात् । कोषिता । अकोषीत् । अश भोजने । अनाति अभीयात् । अनातु अनीतात् अनीताम् अनन्तु । अशान । आश। अशिता । आशीत् ॥ इति क्यादिषु परस्मैपदिनः ॥ २४ ॥
त्यादिष्वात्मनेपदिन: २५ ॥अथात्मनेपदिनः॥ वृङ् संभक्तौ । वृणीते। वृणीत । वृणीताम् । अवृणीत । वने । वरिषीष्ट वरीषीष्ट ॥ १०३० संयोगादिऋदन्त. वृवृक्षां सिस्योरात्मनेपदे इड़ा वाच्यः १॥ वृषीष्ट । उः (सू० ८६४) अवरिष्ट-अवरीष्ट अवृत । इत्यादि ॥ इति ऋयादिप्वात्मनेपदिनः २५ ॥ इति नाविकरणाः ज्यादयः ॥
चुरादिगणः २६ अथ चुरादयः ॥ चुर स्तेये ॥१०३१ चुरादेः १॥ चुरादे१ एतेषां णिजन्तवत्प्रक्रिया रूपसिद्धिश्च ।