SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ सू० ९४७-९५६] जुहोत्यादिषु परस्मैपदिनः ७ १७१ • लज्जायाम् । जिहेति जिह्रीतः जिह्रियति । जिहीयात् । जिहेतु । अजिह्वेत् अजिताम् अजिहयुः । जिह्वाय जिहियतुः जिहियुः । जिहियांचकार । हीयात् । ता । हृष्यति । अद्देष्यत् । अद्वैषीत् ॥ I पृ पालनपूरणयोः ॥ ९४७ ऋप्रोरिः पूर्वस्य ॥ ऋप्रोः पूर्वस्य ।। ऋकारस्य इकारो भवति लुकि सति ॥ गुण: ( सू० ६९२ ) पिपर्ति ॥ ९४८ पोरुर् ७ || पवर्गादुत्तरस्य ऋकारस्य उ भवति किति ङिति च परे ॥ य्वोविंहसे ( सू० ३१६ ) पिपूर्तः पिपुरति । पिपूर्यात् । पिपर्तु पिपूर्तात् पिपूर्तम् पिपुरतु । पिपूर्हि । अपिप: । ऋप्रोर्दिस्योरडागमो वा वक्तव्य इति केचित् ॥ अपिपरत् अपिपूर्तम् अपिपरुः । अपिपः-अपिपरः अपिपूर्तम् अपिपूर्त । अपिपरम् अपिपूर्व अपिपूर्म । पपार ॥ ९४९ ऋसंयोगादेर्णादेर कित्त्वं वाच्यम् ८ ॥ कित्त्वाभावाद्गुणः । पपरतुः पपरुः । पपरिथ । पूर्यात् ईटो हाम् ( सू० ८२१ ) परीता परिता । परीष्यति । परिष्यति । अपरी - ष्यत्-अपरिष्यत् । अपारीत् ॥ ९५० वृद्धिहेतौ साविटो न दीर्घः ९ ॥ अपारिष्टाम् अपारिषुः । हखोsपि पिपर्तिरस्ति । पिपर्ति पिपृतः पिप्रति । पिपृयात् । पिपर्तु । अपिपः । अपिपरत् अपिपृताम् अपिपरुः । अपिपः अपिपरः । पपार पप्रतुः पपुः । ऋतो - रिङ् । प्रियात् । पर्ता । हनृतः स्यपः ( सू० ७९० ) परिष्यति । 1 अपरिष्यत् । अपार्षीत् । ओहाक् त्यागे । ओकावितौ । जहाति ॥ ९५१ द्वेस्तौ लोपो ऽनुवर्तते इकारश्च १० ॥ द्विरुक्तस्य धातोराकारस्य लोपो भवति ङिति खरे इकारश्च ङिति हसे परे ॥ जहितः ॥ ९५२ जहातेराकारस्य क्लिति हसे ईर्वा वाच्यः ११ ॥ जहीतः जहति ॥ ९५३ जहातेर्यादादावालोपो वाच्यः १२ ॥ जह्यात् । जहातु-जहीतात् जहितात् जहीताम् जहिताम् जहतु ॥ 1 1
SR No.023379
Book TitleSarasvat Vyakaranam
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javaji
Publication Year1922
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy