________________
सू०९३०-९४६] अदादिषूभयपदिनः ६
१६९ दिह उपचये । देग्धि । तद्वत् । लिह आस्वादने । हो ढः (सू० २४३) लेढि । तद्वत् । ष्टुञ् स्तुतौ । आदेः ष्णः स्वः (सू० ७४८) ओरौ (सू० ८९१) स्तौति-स्तुवीति स्तुतः-स्तुवीतः स्तुवन्ति । स्तुते स्तुवीते । स्तुयात् स्तुवीयात् । स्तौतु-स्तुवीतु स्तुतात्-स्तुवीतात् स्तुताम्-स्तुवीताम् स्तुवन्तु । स्तुहि-स्तुवीतात् । अस्तौत् अस्तवीत् अस्तुताम्-अस्तुवीताम् अस्तुवन् । अस्तुत-अस्तुवीत । तुष्टाव तुष्टुवतुः तुष्टुवुः । क्रादित्वान्नेट् । तुष्टोथ तुष्टुवथुः तुष्टुव । तुष्टाव तुष्टुव तुष्टुम । तुष्टुवे । स्तूयात् स्तोषीष्ट । स्तोता स्तोता। स्तोष्यति स्तोष्यते । अस्तोष्यत् अस्तोष्यत ॥ ९३० स्तुसुधनां पे सेरिडू वक्तव्यः ३ ॥ अस्तावीत् अस्तोष्ट । ब्रूने व्यक्तायां वाचि ॥ ९३१ अबादावीपि ति त्मि ४ ॥ ब्रुव इकारः प्रत्ययो भवति तकारसकारमकारादौ पिति परे अबादौ विषये ॥ ब्रवीति ब्रतः ब्रुवन्ति । ब्रवीषि ब्रूथः ॥ ९३२ आहश्च पश्चानाम् ५ ॥ ब्रुव उत्तरेषां तिबादिनां पञ्चानां णबादयः पञ्चादेशा भवन्ति ब्रुव आहश्चादेशो भवति ॥ आह आहतुः आहुः ॥ ९३३ त थे ६ ॥ आहो हकारस्य तकारादेशो भवति थे परे ॥ आत्थ आहथुः ब्रूथ । ब्रवीमि वः ब्रूमः । ब्रूयात् ब्रवीत । ब्रवीतु ब्रूताम् । अब्रवीत् अब्रत ॥ ९३४ बुवो वचिः ७ ॥ ब्रुवो वचिरादेशो भवति अनपि विषये । इकार इत् । उवाच ऊचे । अवोचत् अवोचत । शेषस्य पूर्ववत्प्रक्रिया । डणुञ् अच्छादने ॥ ९३५ ऊर्णोतेर्वा वृद्धिः ८॥ हसादौ पिते ॥ ऊर्णोति-ऊौति ॥ ९३६ ऊर्णोतेर्गुणो दिस्योः ९॥ वृद्धेरपवादः । और्णोत् और्णोः ॥ ९३७ ऊर्णोतेराम्न १०॥ ९३८ स्वरादेः परः११॥ स्वरादेर्धातोर्द्वितीयोऽवयवोऽद्विरुक्तः सखरो द्विर्भवति ॥ ९३९ स्वरात्पराः संयोगादयो नदरा द्विन १२ ॥