________________
श्रीः। अनुभूतिस्वरूपाचार्यप्रणीतं सारखतव्याकरणम।
(वृत्तित्रयात्मकम पणशीकरोपाहविद्वद्वरलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा संस्कृतम् ।
(चतुर्थावृत्तिः।)
इदं च
मुम्बय्यां पाण्डुरङ्ग जावजी श्रेष्ठिना खीये निर्णयसागराख्यमुद्रणयन्त्रालये मुद्रयित्वा
प्रकाशितम् ।
शाकः १८४४, सन १९२२.