SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ (७३) स्त्रीचा सध्यग्भ्यां सध्यग्भिः । सधीचे सध्यग्भ्यां सध्यग्भ्यः । संधीचः सधीचोः सधीचाम् । सधीचि सध्रीचोः सध्यक्षु । एवं सम्बङ् सम्यन्चौ सम्यञ्चः। सम्यञ्च सम्यञ्चौ समीचः । समीचा सम्यग्भ्यां सम्थभिरित्यादयः । तकारान्तो मरुच्छब्दः- मस्त मल्द मस्तौ मरुतः । मरुतं मरुतौ मरुतः । मरुता मरुभ्यां मरुद्भिः। मस्ते मरुद्भयां मरुद्भ्यः। मरुतः मरुद्भया मरुद्भयः। मरुतः महतोः मरुताम् । मरुति मरुतोः मरुत्सु । हे मरुत् मरुतो मरुतः। एवं काष्ठचित् । तकारान्तो महच्छब्दः - ऋदुदितः । १।४।७० । ऋदित उदितश्च धुडन्तस्य धुटः प्राग् घुटि परें नोऽन्तः स्यात् । स्महतोः। १।४। ८६। न्स् इत्यन्तस्य महच्छब्दस्य च सम्बन्धिनः स्वरस्य शेषे पुटि शौ च परे दीर्घः स्यात् । पदस्येति लुकि महान् महान्तौ महान्तः। महान्तं महान्तौ महतः । हे महन् महान्तौ महान्तः। शेषं मरुवत्। सकारान्तः कंस्शब्दः- कन् कसौ कंसः । कंसं कंसौ कंसः । कंसा कम्यां कन्भिः । कंसे कन्भ्यां कन्भ्यः । कंसः कन्भ्यां कन्भ्यः । कंसः कंसोः कंसाम् । कंसि कंसोः कन्त्सु कन्सु । हे केन् कंसौ कंसः । उदित् भवच्छब्दः ... अभ्वादेरलसः सौ । १।४।९०।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy