SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ( ७२ ) अमुमुयङ् अदमुयङ् अमुद्यङ् अदद्यङ् । अत्र - ' परतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः । उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयोः ' ॥ १ ॥ अमुमुयञ्चौ अमुमुयन्चः । अमुमुयन्वम् अमुमुयञ्चौ 'अच्च् प्राग् दीर्घश्व' इति अमुमुईचा अमुमुयग्भ्याम् अमुमुयग्भिः । अमुमुईचे अमुमुयग्भ्याम् अमुमुयग्भ्यः । अमुमुईचः अमुमुयग्भ्याम् अमुमुयग्भ्यः । अमुमुईचः अमुमुईन्रोः अमुमुईचाम् । अमुमुईचि अमुमुईचोः अमुमुक्षु । अदमुयचौ अदमुयञ्चः । अदमुयञ्चम् अदमुयन्चौ अदमुईचः । अदमुईचा अदमुयग्भ्याम् अदमुयग्मिः । अमुद्यन्वौ अमुञ्चः । अमुद्यञ्चम् अमुद्यन्वौ अमुद्रीचः । अमुद्रीचा अमुद्यग्भ्याम् अमुद्यग्भिः । अद्यचौ अदद्यञ्चः । अदद्यञ्चम् अदद्यञ्चौ अदद्रीचः । अदद्रीचा अयगूम्याम् अद्यग्भिः । अद्यक्षु इत्यादीनि । उदच्शब्दस्य तु उदङ् उदञ्चौ उदञ्चः । उदञ्चम् उदञ्चौ । उदचः उदीच् । २ । १ । १०३ । उत्पूर्वादञ्चतेः णिक्यघुट्वर्जिते यकारादौ स्वरादौ च प्रत्यये परे उदीच् इत्यादेशः स्यात् । उदीचः उदीचा उदग्भ्याम् उदग्भिः । उदक्षु इत्यादीनि । सह- समः सधि-समि । ३ । २ । १२३ । क्विवन्तेऽञ्चतौ परे सहस्य सधि समः समि इत्यादेशौ स्याताम् । सध्यङ् सभ्यञ्चौ सध्यञ्चः । सभ्यञ्चं सध्यन्चौ सभीचः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy