SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ अष्ट इत्यष्टन्शब्दस्य कृतात्त्वस्य रूपम् । भटाब्दस्य जम्-शसोः स्थाने औकारादेशः स्यात् । अष्टौ । आत्त्वाम पक्षे जस्शसोलुंकि अष्ट । अछौ, अष्ट । अष्टाभिः, अष्टभिः । अष्ट भ्यः, अष्टभ्यः । अष्टाभ्यः, अष्टभ्यः । अष्टानाम् । अष्टासु, अष्टषु । प्रिया अष्ट यस्येति विग्रहे तु प्रियाष्टाः, पियाष्टा प्रियाष्टौ, प्रियाष्टानौ प्रियाष्टः, प्रियाष्ट्णः । अष्टन आत्त्वेऽपि अष्टाशब्दसम्बन्धिनोजस्शसोरभावेन न औकारादेशः, इति जसि दीर्घविमौ । शसि 'लुगातोऽनाप:' इत्याकारलोपः । आत्त्वाभावपक्षे राजनवकार्यम् । प्रियाष्टा प्रियाष्ट्णा, प्रियाष्टाभ्यां प्रियाष्टम्याम् , प्रियाष्टाभिः प्रियाष्टभिः । प्रियाष्टे प्रियाष्टणे, प्रियाष्टाभ्यां प्रियाष्टम्याम् , प्रियाष्टाभ्यः प्रियाष्टभ्यः । प्रियाष्टः प्रियाष्टणः, प्रियाष्टाभ्यां प्रियाष्टभ्याम्, प्रियाष्टाभ्यः प्रियाष्टभ्यः । प्रियाष्टः प्रियाष्टणः, प्रियाष्टोः प्रियातृणोः प्रियाष्टां प्रियाष्टणाम् , अत्राष्टनो गौणत्वात् संख्यावाचिनः सम्बन्धिन आमोऽभावाद् न नामादेशः। प्रियाष्टि प्रियाणि, प्रियाष्टोः प्रियाष्ट्रणोः प्रियाष्टासु प्रियाष्टसु । हे प्रियाष्टन् हे प्रियाष्टाः, हे प्रियाष्टौ हे प्रियाष्टानौ, हे प्रियाष्टाः हे प्रियाष्टानः ॥ मकारान्तः सर्वादिः इदम्शब्द:-इदम्+सि इति स्थिते अयमियं पुस्त्रियोः सौ । २ । १ । ३८ । त्यदादिसम्बन्धिनि सौ परे इदमः स्थाने पुंसि स्त्रियां च क्रमेणायमियमौ स्याताम् । अयं पुमान् । इदम् औ इति स्थिते
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy