SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (६१) स्यात् , सिभिन्नविभक्तौ परायाम् । अर्वा अन्तौ अर्वन्तः । अर्व न्तम् अर्वन्तौ अर्वतः । अवता अर्वद्भ्याम् अर्वद्भिः । अवते अर्वद्याम् अर्वद्भ्यः । अर्वतः अद्भयाम् अर्वद्भयः । अर्वतः अर्वतोः अर्वताम् । अवति अर्वतोः अर्वत्सु । अनजिति किम् । अनर्वा अनर्वाणौ अनर्वाणः इत्यादयः॥ नकारान्तः पथिन्शब्द:--पथिन् . +सि इति स्थिते __ पथिन्मथिनृभुक्षः सौ। १ । ४ । ७६ । पथ्यादीनां नान्तानां सौ परेऽन्तस्य आकारः स्यात् । पथि +आ+सि । एः।१।४ । ७७। पथ्यादीनां नान्तानामिकारस्य सौ परे आकारः स्यात् । पथा +आ+सिभत्र ' समानानाम् ' इत्यादिना दीर्थे । ___थो न्थ् । १ । ४।७८ । पथिन्-मथिनःथकारस्य घुटि परे न्थ् इत्यादेशः स्यात् । सेर्विसो पन्थाः । पन्थानौ पन्थानः । पन्थानं पन्थानौ । पथिन्+शस् इति स्थिते इन् डी-स्वरे लुक् । १। ४ । ७९ । ..... नान्तानां पथ्यादीनामिनो डीप्रत्ययेऽघुटस्वरादौ स्यादौ च परे लुक् स्यात् । पथः । पथा पथिभ्यां पथिभिः। पथे पथिभ्यां
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy