________________
(५९) मिति भवत्येव । प्रियचतुरि प्रियचतुरोः प्रियचतुषु । सम्बोधने सौ परे ' उतोऽनडुच्चतुरो वः । इति वादेशे हे प्रियचत्वः प्रियचत्वारौ हे प्रियचत्वारः ॥ नकारान्तो राजनशब्दः-राजन्+सि इति स्थिते । 'नि दीर्घः । इति दीर्धे से कि
नाम्नो नोऽनह्नः।२।१।९१ । पदान्ते वर्तमानस्य नाम्नो नकारस्य लुक् स्यात् , स चेदह्नः शब्दस्य न स्यात् । राजा राजानौ राजानः।राजानं राजानौ। राजन +शस् इति स्थिते अनोऽकारस्य लुकि ' तवर्गस्य-'इत्यादिना नो न्त्वे झोः संयोगे ज्ञवे राज्ञः । राज्ञा राजभ्यां राजभिः । राजे राजभ्यां राजभ्यः । राज्ञः राजभ्यां राजभ्यः । राज्ञः राज्ञोः राज्ञाम् । 'ईडौ वा ' राज्ञि राजनि राज्ञोः राजसु ।
नामन्ये । २।१।९२।। - आमन्त्र्यार्थे वर्तमानस्य नाम्नो नस्य लुग् न स्यात् । हे राजन् हे राजानौ हे राजानः ॥ नकारान्तो यज्वन्शब्दः- यज्वा यज्वानौ यज्वानः । यज्वानं यज्वानौ।
न वमन्तसंयोगात् । २।१।१११ । वकारान्ताद् मकारान्ताच्च संयोगात् परस्यानोऽग्य लुग्न " स्यात् । यज्वनः। यज्वना यज्वभ्यां यज्वभिः। • ज्वने यज्वभ्यां