SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मित्रद्रुहौ मित्रद्रुहः । मित्रद्रुहं मित्रद्रुहौ मित्रद्रुहः । मित्रगुहा मित्रधाभ्यां, मित्रध्रड्भ्यां मित्रध्रग्भिः, मित्रध्रडभिः । मित्रद्हे मित्रध्रुग्भ्यां, मित्रध्रुड्म्यां मित्रध्रुग्भ्यः, मित्रध्रुड्भ्यः । मित्रद्रुहः मित्रध्रुग्भ्यां, मित्रध्रुड्भ्यां मित्रध्रुग्भ्यः, मित्रध्रुड्भ्यः । मित्रद्रुहः मित्रQहोः मित्रद्रुहाम् । मित्रद्रुहि मित्रद्रुहोः मित्रध्रुक्षु, ध्रुखषु ध्रुट्सु, ध्रुठसु । हे मित्रध्रुक, ध्रुग, ध्रुट्, ध्रुड् मित्रद्रुहौ मित्रद्रुहः । एवं तत्त्वस्नुहु-चेलस्निहादीनां यथायोगंरूपाणि वक्तव्यानि॥रेफान्तश्चतुशब्दो नित्यं बहुवचनान्त:-चतुर्+जस् इति स्थिते 'वाः शेषे ' इति वाऽऽदेशे रुत्वे विसर्गे च चत्वारः । चतुरः । चतुर्भिः। चतुर्म्यः । चतुर्यः । चतुर्णाम् । चतुर्ष । अत्र रो विसर्गे प्राप्ते अरोः सुपि रः।१।३।५७ । रोरन्यस्य रकारस्य सुपि परे र एव स्याद् । इति न विसर्गः।। प्रियाश्चत्वारो यस्येति विग्रहे प्रियचतुशब्दस्य सौ परे वादेशे से कि विसर्गे च प्रियचत्वाः प्रियचत्वारौ प्रियचत्वारः । प्रियचत्वारं प्रियचत्वारौ प्रियचतुरः। अत्र शेषघुटोऽभावाद् न वाऽऽदेशः । प्रियचतुरा प्रियचतुर्यो प्रियचतुर्भिः । प्रियचतुरे प्रियचतुर्यो प्रियचतुर्व्यः । प्रियचतुरः प्रियचतुर्यो प्रियचतुर्व्यः । प्रियचतुरः प्रियचतुरोः प्रियचतुराम् । अत्र चतुरो गौणत्वात् तत्सम्बन्धिन आमोऽभावाद् न नामादेशः। प्रियाणां च तेषां चतुर्णां चेति कर्मधारये तत्पुरुषे वा चतुरः प्राधान्यात् प्रियचतुर्णा
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy